Read more!

Ganesha Sahasranama Stotram

 

Ganesha Sahasranama Stotram

muniruvaaca
kathaM naamnaaM sahasraM taM gaNESa upadiShTavaan |
SivadaM tanmamaacakShva lOkaanugrahatatpara || 1 ||

brahmOvaaca
dEvaH poorvaM puraaraatiH puratrayajayOdyamE |
anarcanaadgaNESasya jaatO vighnaakulaH kila || 2 ||

manasaa sa vinirdhaarya dadRuSE vighnakaaraNam |
mahaagaNapatiM bhaktyaa samabhyarcya yathaavidhi || 3 ||

vighnapraSamanOpaayamapRucCadapariSramam |
santuShTaH poojayaa SambhOrmahaagaNapatiH svayam || 4 ||

sarvavighnapraSamanaM sarvakaamaphalapradam |
tatastasmai svayaM naamnaaM sahasramidamabraveet || 5 ||

asya SreemahaagaNapatisahasranaamastOtramaalaamantrasya |
gaNESa RuShiH, mahaagaNapatirdEvataa, naanaavidhaanicCandaaMsi |
humiti beejam, tungamiti SaktiH, svaahaaSaktiriti keelakam |
sakalavighnavinaaSanadvaaraa SreemahaagaNapatiprasaadasiddhyarthE japE viniyOgaH |

atha karanyaasaH
gaNESvarO gaNakreeDa ityanguShThaabhyaaM namaH |
kumaaragurureeSaana iti tarjaneebhyaaM namaH ||
brahmaaNDakumbhaScidvyOmEti madhyamaabhyaaM namaH |
raktO raktaambaradhara ityanaamikaabhyaaM namaH 
sarvasadgurusaMsEvya iti kaniShThikaabhyaaM namaH |
luptavighnaH svabhaktaanaamiti karatalakarapRuShThaabhyaaM namaH ||

atha aMganyaasaH
CandaSCandOdbhava iti hRudayaaya namaH |
niShkalO nirmala iti SirasE svaahaa |
sRuShTisthitilayakreeDa iti Sikhaayai vaShaT |
gnyaanaM vignyaanamaananda iti kavacaaya hum |
aShTaangayOgaphalabhRuditi nEtratrayaaya vauShaT |
anantaSaktisahita ityastraaya phaT |
bhoorbhuvaH svarOm iti digbandhaH |

atha dhyaanam
gajavadanamacintyaM teekShNadaMShTraM trinEtraM
bRuhadudaramaSEShaM bhootiraajaM puraaNam |
amaravarasupoojyaM raktavarNaM surESaM 
paSupatisutameeSaM vighnaraajaM namaami ||

SreegaNapatiruvaaca
OM gaNESvarO gaNakreeDO gaNanaathO gaNaadhipaH |
EkadantO vakratuNDO gajavaktrO mahOdaraH || 1 ||

lambOdarO dhoomravarNO vikaTO vighnanaaSanaH |
sumukhO durmukhO buddhO vighnaraajO gajaananaH || 2 ||

bheemaH pramOda aamOdaH suraanandO madOtkaTaH |
hErambaH SambaraH SambhurlambakarNO mahaabalaH || 3 ||

nandanO lampaTO bheemO mEghanaadO gaNanjayaH |
vinaayakO viroopaakShO veeraH SooravarapradaH || 4 ||

mahaagaNapatirbuddhipriyaH kShipraprasaadanaH |
rudrapriyO gaNaadhyakSha umaaputrOghanaaSanaH || 5 ||

kumaaragurureeSaanaputrO mooShakavaahanaH |
siddhipriyaH siddhipatiH siddhaH siddhivinaayakaH || 6 ||

avighnastumburuH siMhavaahanO mOhineepriyaH |
kaTankaTO raajaputraH SaakalaH saMmitOmitaH || 7 ||

kooShmaaNDasaamasambhootirdurjayO dhoorjayO jayaH |
bhoopatirbhuvanapatirbhootaanaaM patiravyayaH || 8 ||

viSvakartaa viSvamukhO viSvaroopO nidhirguNaH |
kaviH kaveenaamRuShabhO brahmaNyO brahmavitpriyaH || 9 ||

jyEShTharaajO nidhipatirnidhipriyapatipriyaH |
hiraNmayapuraantaHsthaH sooryamaNDalamadhyagaH || 10 ||

karaahatidhvastasindhusalilaH pooShadantabhit |
umaankakElikutukee muktidaH kulapaavanaH || 11 ||

kireeTee kuNDalee haaree vanamaalee manOmayaH |
vaimukhyahatadaityaSreeH paadaahatijitakShitiH || 12 ||

sadyOjaataH svarNamunjamEkhalee durnimittahRut |
duHsvapnahRutprasahanO guNee naadapratiShThitaH || 13 ||

suroopaH sarvanEtraadhivaasO veeraasanaaSrayaH |
peetaambaraH khaNDaradaH khaNDavaiSaakhasaMsthitaH || 14 ||

citraangaH SyaamadaSanO bhaalacandrO havirbhujaH |
yOgaadhipastaarakasthaH puruShO gajakarNakaH || 15 ||

gaNaadhiraajO vijayaH sthirO gajapatidhvajee |
dEvadEvaH smaraH praaNadeepakO vaayukeelakaH || 16 ||

vipaScidvaradO naadO naadabhinnamahaacalaH |
varaaharadanO mRutyunjayO vyaaghraajinaambaraH || 17 ||

icCaaSaktibhavO dEvatraataa daityavimardanaH |
SambhuvaktrOdbhavaH SambhukOpahaa SambhuhaasyabhooH || 18 ||

SambhutEjaaH SivaaSOkahaaree gaureesukhaavahaH |
umaangamalajO gaureetEjObhooH svardhuneebhavaH || 19 ||

yagnyakaayO mahaanaadO girivarShmaa SubhaananaH |
sarvaatmaa sarvadEvaatmaa brahmamoordhaa kakupSrutiH || 20 ||

brahmaaNDakumbhaScidvyOmabhaalaHsatyaSirOruhaH |
jagajjanmalayOnmEShanimEShOgnyarkasOmadRuk || 21 ||

gireendraikaradO dharmaadharmOShThaH saamabRuMhitaH |
graharkShadaSanO vaaNeejihvO vaasavanaasikaH || 22 ||

bhroomadhyasaMsthitakarO brahmavidyaamadOdakaH |
kulaacalaaMsaH sOmaarkaghaNTO rudraSirOdharaH || 23 ||

nadeenadabhujaH sarpaanguleekastaarakaanakhaH |
vyOmanaabhiH SreehRudayO mErupRuShThOrNavOdaraH || 24 ||

kukShisthayakShagandharvarakShaHkinnaramaanuShaH |
pRuthveekaTiH sRuShTilingaH SailOrurdasrajaanukaH || 25 ||

paataalajanghO munipaatkaalaanguShThastrayeetanuH |
jyOtirmaNDalalaangoolO hRudayaalaananiScalaH || 26 ||

hRutpadmakarNikaaSaalee viyatkElisarOvaraH |
sadbhaktadhyaananigaDaH poojaavaarinivaaritaH || 27 ||

prataapee kaaSyapO mantaa gaNakO viShTapee balee |
yaSasvee dhaarmikO jEtaa prathamaH pramathESvaraH || 28 ||

cintaamaNirdveepapatiH kalpadrumavanaalayaH |
ratnamaNDapamadhyasthO ratnasiMhaasanaaSrayaH || 29 ||

teevraaSirOddhRutapadO jvaalineemaulilaalitaH |
nandaananditapeeThaSreerbhOgadO bhooShitaasanaH || 30 ||

sakaamadaayineepeeThaH sphuradugraasanaaSrayaH |
tEjOvateeSirOratnaM satyaanityaavataMsitaH || 31 ||

savighnanaaSineepeeThaH sarvaSaktyambujaalayaH |
lipipadmaasanaadhaarO vahnidhaamatrayaalayaH || 32 ||

unnataprapadO gooDhagulphaH saMvRutapaarShNikaH |
peenajanghaH SliShTajaanuH sthoolOruH prOnnamatkaTiH || 33 ||

nimnanaabhiH sthoolakukShiH peenavakShaa bRuhadbhujaH |
peenaskandhaH kambukaNThO lambOShThO lambanaasikaH || 34 ||

bhagnavaamaradastungasavyadantO mahaahanuH |
hrasvanEtratrayaH SoorpakarNO nibiDamastakaH || 35 ||

stabakaakaarakumbhaagrO ratnamaulirnirankuSaH |
sarpahaarakaTeesootraH sarpayagnyOpaveetavaan || 36 ||

sarpakOTeerakaTakaH sarpagraivEyakaangadaH |
sarpakakShOdaraabandhaH sarparaajOttaracCadaH || 37 ||

raktO raktaambaradharO raktamaalaavibhooShaNaH |
raktEkShanO raktakarO raktataalvOShThapallavaH || 38 ||

SvEtaH SvEtaambaradharaH SvEtamaalaavibhooShaNaH |
SvEtaatapatraruciraH SvEtacaamaraveejitaH || 39 ||

sarvaavayavasampoorNaH sarvalakShaNalakShitaH |
sarvaabharaNaSObhaaDhyaH sarvaSObhaasamanvitaH || 40 ||

sarvamangalamaangalyaH sarvakaaraNakaaraNam |
sarvadEvavaraH Saarngee beejapooree gadaadharaH || 41 ||

SubhaangO lOkasaarangaH sutantustantuvardhanaH |
kireeTee kuNDalee haaree vanamaalee SubhaangadaH || 42 ||

ikShucaapadharaH Soolee cakrapaaNiH sarOjabhRut |
paaSee dhRutOtpalaH SaalimanjareebhRutsvadantabhRut || 43 ||

kalpavalleedharO viSvaabhayadaikakarO vaSee |
akShamaalaadharO gnyaanamudraavaan mudgaraayudhaH || 44 ||

poorNapaatree kambudharO vidhRutaankuSamoolakaH |
karasthaamraphalaScootakalikaabhRutkuThaaravaan || 45 ||

puShkarasthasvarNaghaTeepoorNaratnaabhivarShakaH |
bhaarateesundareenaathO vinaayakaratipriyaH || 46 ||

mahaalakShmeepriyatamaH siddhalakShmeemanOramaH |
ramaaramESapoorvaangO dakShiNOmaamahESvaraH || 47 ||

maheevaraahavaamaangO ratikandarpapaScimaH |
aamOdamOdajananaH sapramOdapramOdanaH || 48 ||

saMvardhitamahaavRuddhirRuddhisiddhipravardhanaH |
dantasaumukhyasumukhaH kaantikandalitaaSrayaH || 49 ||

madanaavatyaaSritaanghriH kRutavaimukhyadurmukhaH |
vighnasaMpallavaH padmaH sarvOnnatamadadravaH || 50 ||

vighnakRunnimnacaraNO draaviNeeSaktisatkRutaH |
teevraaprasannanayanO jvaalineepaalitaikadRuk || 51 ||

mOhineemOhanO bhOgadaayineekaantimaNDanaH |
kaamineekaantavaktraSreeradhiShThitavasundharaH || 52 ||

vasudhaaraamadOnnaadO mahaaSankhanidhipriyaH |
namadvasumateemaalee mahaapadmanidhiH prabhuH || 53 ||

sarvasadgurusaMsEvyaH SOciShkESahRudaaSrayaH |
eeSaanamoordhaa dEvEndraSikhaH pavananandanaH || 54 ||

pratyugranayanO divyO divyaastraSataparvadhRuk |
airaavataadisarvaaSaavaaraNO vaaraNapriyaH || 55 ||

vajraadyastrapareevaarO gaNacaNDasamaaSrayaH |
jayaajayaparikarO vijayaavijayaavahaH || 56 ||

ajayaarcitapaadaabjO nityaanandavanasthitaH |
vilaasineekRutOllaasaH SauNDee saundaryamaNDitaH || 57 ||

anantaanantasukhadaH sumangalasumangalaH |
gnyaanaaSrayaH kriyaadhaara icCaaSaktiniShEvitaH || 58 ||

subhagaasaMSritapadO lalitaalalitaaSrayaH |
kaamineepaalanaH kaamakaamineekElilaalitaH || 59 ||

sarasvatyaaSrayO gaureenandanaH SreenikEtanaH |
guruguptapadO vaacaasiddhO vaageeSvareepatiH || 60 ||

nalineekaamukO vaamaaraamO jyEShThaamanOramaH |
raudreemudritapaadaabjO humbeejastungaSaktikaH || 61 ||

viSvaadijananatraaNaH svaahaaSaktiH sakeelakaH |
amRutaabdhikRutaavaasO madaghoorNitalOcanaH || 62 ||

ucCiShTOcCiShTagaNakO gaNESO gaNanaayakaH |
saarvakaalikasaMsiddhirnityasEvyO digambaraH || 63 ||

anapaayOnantadRuShTirapramEyOjaraamaraH |
anaavilOpratihatiracyutOmRutamakSharaH || 64 ||

apratarkyOkShayOjayyOnaadhaarOnaamayOmalaH |
amEyasiddhiradvaitamaghOrOgnisamaananaH || 65 ||

anaakaarObdhibhoomyagnibalaghnOvyaktalakShaNaH |
aadhaarapeeThamaadhaara aadhaaraadhEyavarjitaH || 66 ||

aakhukEtana aaSaapooraka aakhumahaarathaH |
ikShusaagaramadhyastha ikShubhakShaNalaalasaH || 67 ||

ikShucaapaatirEkaSreerikShucaapaniShEvitaH |
indragOpasamaanaSreerindraneelasamadyutiH || 68 ||

indeevaradalaSyaama indumaNDalamaNDitaH |
idhmapriya iDaabhaaga iDaavaanindiraapriyaH || 69 ||

ikShvaakuvighnavidhvaMsee itikartavyatEpsitaH |
eeSaanamaulireeSaana eeSaanapriya eetihaa || 70 ||

eeShaNaatrayakalpaanta eehaamaatravivarjitaH |
upEndra uDubhRunmauliruDunaathakarapriyaH || 71 ||

unnataanana uttunga udaarastridaSaagraNeeH |
oorjasvaanooShmalamada oohaapOhaduraasadaH || 72 ||

RugyajuHsaamanayana RuddhisiddhisamarpakaH |
RujucittaikasulabhO RuNatrayavimOcanaH || 73 ||

luptavighnaH svabhaktaanaaM luptaSaktiH suradviShaam |
luptaSreervimukhaarcaanaaM lootaavisphOTanaaSanaH || 74 ||

EkaarapeeThamadhyastha EkapaadakRutaasanaH |
EjitaakhiladaityaSreerEdhitaakhilasaMSrayaH || 75 ||

aiSvaryanidhiraiSvaryamaihikaamuShmikapradaH |
airaMmadasamOnmESha airaavatasamaananaH || 76 ||

OMkaaravaacya OMkaara OjasvaanOShadheepatiH |
audaaryanidhirauddhatyadhairya aunnatyaniHsamaH || 77 ||

ankuSaH suranaagaanaamankuSaakaarasaMsthitaH |
aH samastavisargaantapadEShu parikeertitaH || 78 ||

kamaNDaludharaH kalpaH kapardee kalabhaananaH |
karmasaakShee karmakartaa karmaakarmaphalapradaH || 79 ||

kadambagOlakaakaaraH kooShmaaNDagaNanaayakaH |
kaaruNyadEhaH kapilaH kathakaH kaTisootrabhRut || 80 ||

kharvaH khaDgapriyaH khaDgaH khaantaantaHsthaH khanirmalaH |
khalvaaTaSRunganilayaH khaTvaangee khaduraasadaH || 81 ||

guNaaDhyO gahanO gadyO gadyapadyasudhaarNavaH |
gadyagaanapriyO garjO geetageervaaNapoorvajaH || 82 ||

guhyaacaararatO guhyO guhyaagamaniroopitaH |
guhaaSayO guDaabdhisthO gurugamyO gururguruH || 83 ||

ghaNTaaghargharikaamaalee ghaTakumbhO ghaTOdaraH |
nakaaravaacyO naakaarO nakaaraakaaraSuNDabhRut || 84 ||

caNDaScaNDESvaraScaNDee caNDESaScaNDavikramaH |
caraacarapitaa cintaamaNiScarvaNalaalasaH || 85 ||

CandaSCandOdbhavaSCandO durlakShyaSCandavigrahaH |
jagadyOnirjagatsaakShee jagadeeSO jaganmayaH || 86 ||

japyO japaparO jaapyO jihvaasiMhaasanaprabhuH |
sravadgaNDOllasaddhaanajhankaaribhramaraakulaH || 87 ||

TankaarasphaarasaMraavaShTankaaramaNinoopuraH |
ThadvayeepallavaantasthasarvamantrEShu siddhidaH || 88 ||

DiNDimuNDO DaakineeSO DaamarO DiNDimapriyaH |
DhakkaaninaadamuditO DhaunkO DhuNDhivinaayakaH || 89 ||

tattvaanaaM prakRutistattvaM tattvaMpadaniroopitaH |
taarakaantarasaMsthaanastaarakastaarakaantakaH || 90 ||

sthaaNuH sthaaNupriyaH sthaataa sthaavaraM jangamaM jagat |
dakShayagnyapramathanO daataa daanaM damO dayaa || 91 ||

dayaavaandivyavibhavO daNDabhRuddaNDanaayakaH |
dantaprabhinnaabhramaalO daityavaaraNadaaraNaH || 92 ||

daMShTraalagnadveepaghaTO dEvaarthanRugajaakRutiH |
dhanaM dhanapatErbandhurdhanadO dharaNeedharaH || 93 ||

dhyaanaikaprakaTO dhyEyO dhyaanaM dhyaanaparaayaNaH |
dhvaniprakRuticeetkaarO brahmaaNDaavalimEkhalaH || 94 ||

nandyO nandipriyO naadO naadamadhyapratiShThitaH |
niShkalO nirmalO nityO nityaanityO niraamayaH || 95 ||

paraM vyOma paraM dhaama paramaatmaa paraM padam || 96 ||

paraatparaH paSupatiH paSupaaSavimOcanaH |
poorNaanandaH paraanandaH puraaNapuruShOttamaH || 97 ||

padmaprasannavadanaH praNataagnyaananaaSanaH |
pramaaNapratyayaateetaH praNataartinivaaraNaH || 98 ||

phaNihastaH phaNipatiH phootkaaraH phaNitapriyaH |
baaNaarcitaanghriyugalO baalakElikutoohalee |
brahma brahmaarcitapadO brahmacaaree bRuhaspatiH || 99 ||

bRuhattamO brahmaparO brahmaNyO brahmavitpriyaH |
bRuhannaadaagryaceetkaarO brahmaaNDaavalimEkhalaH || 100 ||

bhrookShEpadattalakShmeekO bhargO bhadrO bhayaapahaH |
bhagavaan bhaktisulabhO bhootidO bhootibhooShaNaH || 101 ||

bhavyO bhootaalayO bhOgadaataa bhroomadhyagOcaraH |
mantrO mantrapatirmantree madamattO manO mayaH || 102 ||

mEkhalaaheeSvarO mandagatirmandanibhEkShaNaH |
mahaabalO mahaaveeryO mahaapraaNO mahaamanaaH || 103 ||

yagnyO yagnyapatiryagnyagOptaa yagnyaphalapradaH |
yaSaskarO yOgagamyO yaagnyikO yaajakapriyaH || 104 ||

rasO rasapriyO rasyO ranjakO raavaNaarcitaH |
raajyarakShaakarO ratnagarbhO raajyasukhapradaH || 105 ||

lakShO lakShapatirlakShyO layasthO laDDukapriyaH |
laasapriyO laasyaparO laabhakRullOkaviSrutaH || 106 ||

varENyO vahnivadanO vandyO vEdaantagOcaraH |
vikartaa viSvataScakShurvidhaataa viSvatOmukhaH || 107 ||

vaamadEvO viSvanEtaa vajrivajranivaaraNaH |
vivasvadbandhanO viSvaadhaarO viSvESvarO vibhuH || 108 ||

Sabdabrahma SamapraapyaH SambhuSaktigaNESvaraH |
Saastaa SikhaagranilayaH SaraNyaH SambarESvaraH || 109 ||

ShaDRutukusumasragvee ShaDaadhaaraH ShaDakSharaH |
saMsaaravaidyaH sarvagnyaH sarvabhEShajabhEShajam || 110 ||

sRuShTisthitilayakreeDaH surakunjarabhEdakaH |
sindooritamahaakumbhaH sadasadbhaktidaayakaH || 111 ||

saakShee samudramathanaH svayaMvEdyaH svadakShiNaH |
svatantraH satyasaMkalpaH saamagaanarataH sukhee || 112 ||

haMsO hastipiSaaceeSO havanaM havyakavyabhuk |
havyaM hutapriyO hRuShTO hRullEkhaamantramadhyagaH || 113 ||

kShEtraadhipaH kShamaabhartaa kShamaakShamaparaayaNaH |
kShiprakShEmakaraH kShEmaanandaH kShONeesuradrumaH || 114 ||

dharmapradOrthadaH kaamadaataa saubhaagyavardhanaH |
vidyaapradO vibhavadO bhuktimuktiphalapradaH || 115 ||

aabhiroopyakarO veeraSreepradO vijayapradaH |
sarvavaSyakarO garbhadOShahaa putrapautradaH || 116 ||

mEdhaadaH keertidaH SOkahaaree daurbhaagyanaaSanaH |
prativaadimukhastambhO ruShTacittaprasaadanaH || 117 ||

paraabhicaaraSamanO duHkhahaa bandhamOkShadaH |
lavastruTiH kalaa kaaShThaa nimEShastatparakShaNaH || 118 ||

ghaTee muhoortaH praharO divaa naktamaharniSam |
pakShO maasartvayanaabdayugaM kalpO mahaalayaH || 119 ||

raaSistaaraa tithiryOgO vaaraH karaNamaMSakam |
lagnaM hOraa kaalacakraM mEruH saptarShayO dhruvaH || 120 ||

raahurmandaH kavirjeevO budhO bhaumaH SaSee raviH |
kaalaH sRuShTiH sthitirviSvaM sthaavaraM jangamaM jagat || 121 ||

bhooraapOgnirmarudvyOmaahaMkRutiH prakRutiH pumaan |
brahmaa viShNuH SivO rudra eeSaH SaktiH sadaaSivaH || 122 ||

tridaSaaH pitaraH siddhaa yakShaa rakShaaMsi kinnaraaH |
siddhavidyaadharaa bhootaa manuShyaaH paSavaH khagaaH || 123 ||

samudraaH saritaH Sailaa bhootaM bhavyaM bhavOdbhavaH |
saaMkhyaM paatanjalaM yOgaM puraaNaani SrutiH smRutiH || 124 ||

vEdaangaani sadaacaarO meemaaMsaa nyaayavistaraH |
aayurvEdO dhanurvEdO gaandharvaM kaavyanaaTakam || 125 ||

vaikhaanasaM bhaagavataM maanuShaM paancaraatrakam |
SaivaM paaSupataM kaalaamukhaMbhairavaSaasanam || 126 ||

SaaktaM vainaayakaM sauraM jainamaarhatasaMhitaa |
sadasadvyaktamavyaktaM sacEtanamacEtanam || 127 ||

bandhO mOkShaH sukhaM bhOgO yOgaH satyamaNurmahaan |
svasti huMphaT svadhaa svaahaa SrauShaT vauShaT vaShaN namaH 128 ||

gnyaanaM vignyaanamaanandO bOdhaH saMvitsamOsamaH |
Eka EkaakSharaadhaara EkaakSharaparaayaNaH || 129 ||

EkaagradheerEkaveera EkOnEkasvaroopadhRuk |
dviroopO dvibhujO dvyakShO dviradO dveeparakShakaH || 130 ||

dvaimaaturO dvivadanO dvandvaheenO dvayaatigaH |
tridhaamaa trikarastrEtaa trivargaphaladaayakaH || 131 ||

triguNaatmaa trilOkaadistriSakteeSastrilOcanaH |
caturvidhavacOvRuttiparivRuttipravartakaH || 132 ||

caturbaahuScaturdantaScaturaatmaa caturbhujaH |
caturvidhOpaayamayaScaturvarNaaSramaaSrayaH 133 ||

caturtheepoojanapreetaScaturtheetithisambhavaH || 
pancaakSharaatmaa pancaatmaa pancaasyaH pancakRuttamaH || 134 ||

pancaadhaaraH pancavarNaH pancaakSharaparaayaNaH |
pancataalaH pancakaraH pancapraNavamaatRukaH || 135 ||

pancabrahmamayasphoortiH pancaavaraNavaaritaH |
pancabhakShapriyaH pancabaaNaH pancaSikhaatmakaH || 136 ||

ShaTkONapeeThaH ShaTcakradhaamaa ShaDgranthibhEdakaH |
ShaDangadhvaantavidhvaMsee ShaDangulamahaahradaH || 137 ||

ShaNmukhaH ShaNmukhabhraataa ShaTSaktiparivaaritaH |
ShaDvairivargavidhvaMsee ShaDoormibhayabhanjanaH || 138 ||

ShaTtarkadooraH ShaTkarmaa ShaDguNaH ShaDrasaaSrayaH |
saptapaataalacaraNaH saptadveepOrumaNDalaH || 139 ||

saptasvarlOkamukuTaH saptasaptivarapradaH |
saptaangaraajyasukhadaH saptarShigaNavanditaH || 140 ||

saptacCandOnidhiH saptahOtraH saptasvaraaSrayaH |
saptaabdhikElikaasaaraH saptamaatRuniShEvitaH || 141 ||

saptacCandO mOdamadaH saptacCandO makhaprabhuH |
aShTamoortirdhyEyamoortiraShTaprakRutikaaraNam || 142 ||

aShTaangayOgaphalabhRudaShTapatraambujaasanaH |
aShTaSaktisamaanaSreeraShTaiSvaryapravardhanaH || 143 ||

aShTapeeThOpapeeThaSreeraShTamaatRusamaavRutaH |
aShTabhairavasEvyOShTavasuvandyOShTamoortibhRut || 144 ||

aShTacakrasphuranmoortiraShTadravyahaviHpriyaH |
aShTaSreeraShTasaamaSreeraShTaiSvaryapradaayakaH |
navanaagaasanaadhyaasee navanidhyanuSaasitaH || 145 ||

navadvaarapuraavRuttO navadvaaranikEtanaH |
navanaathamahaanaathO navanaagavibhooShitaH || 146 ||

navanaaraayaNastulyO navadurgaaniShEvitaH |
navaratnavicitraangO navaSaktiSirOddhRutaH || 147 ||

daSaatmakO daSabhujO daSadikpativanditaH |
daSaadhyaayO daSapraaNO daSEndriyaniyaamakaH || 148 ||

daSaakSharamahaamantrO daSaaSaavyaapivigrahaH |
EkaadaSamahaarudraiHstutaScaikaadaSaakSharaH || 149 ||

dvaadaSadvidaSaaShTaadidOrdaNDaastranikEtanaH |
trayOdaSabhidaabhinnO viSvEdEvaadhidaivatam || 150 ||

caturdaSEndravaradaScaturdaSamanuprabhuH |
caturdaSaadyavidyaaDhyaScaturdaSajagatpatiH || 151 ||

saamapancadaSaH pancadaSeeSeetaaMSunirmalaH |
tithipancadaSaakaarastithyaa pancadaSaarcitaH || 152 ||

ShODaSaadhaaranilayaH ShODaSasvaramaatRukaH |
ShODaSaantapadaavaasaH ShODaSEndukalaatmakaH || 153 ||

kalaasaptadaSee saptadaSasaptadaSaakSharaH |
aShTaadaSadveepapatiraShTaadaSapuraaNakRut || 154 ||

aShTaadaSauShadheesRuShTiraShTaadaSavidhiH smRutaH |
aShTaadaSalipivyaShTisamaShTignyaanakOvidaH || 155 ||

aShTaadaSaannasampattiraShTaadaSavijaatikRut |
EkaviMSaH pumaanEkaviMSatyangulipallavaH || 156 ||

caturviMSatitattvaatmaa pancaviMSaakhyapooruShaH |
saptaviMSatitaarESaH saptaviMSatiyOgakRut || 157 ||

dvaatriMSadbhairavaadheeSaScatustriMSanmahaahradaH |
ShaTtriMSattattvasaMbhootiraShTatriMSatkalaatmakaH || 158 ||

pancaaSadviShNuSakteeSaH pancaaSanmaatRukaalayaH |
dvipancaaSadvapuHSrENeetriShaShTyakSharasaMSrayaH |
pancaaSadakSharaSrENeepancaaSadrudravigrahaH || 159 ||

catuHShaShTimahaasiddhiyOgineevRundavanditaH |
namadEkOnapancaaSanmarudvarganirargalaH || 160 ||

catuHShaShTyarthanirNEtaa catuHShaShTikalaanidhiH |
aShTaShaShTimahaateerthakShEtrabhairavavanditaH || 161 ||

caturnavatimantraatmaa ShaNNavatyadhikaprabhuH |
SataanandaH SatadhRutiH SatapatraayatEkShaNaH || 162 ||

SataaneekaH SatamakhaH SatadhaaraavaraayudhaH |
sahasrapatranilayaH sahasraphaNibhooShaNaH || 163 ||

sahasraSeerShaa puruShaH sahasraakShaH sahasrapaat |
sahasranaamasaMstutyaH sahasraakShabalaapahaH || 164 ||

daSasaahasraphaNibhRutphaNiraajakRutaasanaH |
aShTaaSeetisahasraadyamaharShistOtrapaaThitaH || 165 ||

lakShaadhaaraH priyaadhaarO lakShaadhaaramanOmayaH |
caturlakShajapapreetaScaturlakShaprakaaSakaH || 166 ||

caturaSeetilakShaaNaaM jeevaanaaM dEhasaMsthitaH |
kOTisooryaprateekaaSaH kOTicandraaMSunirmalaH || 167 ||

SivOdbhavaadyaShTakOTivainaayakadhurandharaH |
saptakOTimahaamantramantritaavayavadyutiH || 168 ||

trayastriMSatkOTisuraSrENeepraNatapaadukaH |
anantadEvataasEvyO hyanantaSubhadaayakaH || 169 ||

anantanaamaanantaSreeranantOnantasaukhyadaH |
anantaSaktisahitO hyanantamunisaMstutaH || 170 ||

iti vainaayakaM naamnaaM sahasramidameeritam |
idaM braahmE muhoortE yaH paThati pratyahaM naraH || 171 ||

karasthaM tasya sakalamaihikaamuShmikaM sukham |
aayuraarOgyamaiSvaryaM dhairyaM SauryaM balaM yaSaH || 172 ||

mEdhaa pragnyaa dhRutiH kaantiH saubhaagyamabhiroopataa |
satyaM dayaa kShamaa SaantirdaakShiNyaM dharmaSeelataa || 173 ||

jagatsaMvananaM viSvasaMvaadO vEdapaaTavam |
sabhaapaaNDityamaudaaryaM gaambheeryaM brahmavarcasam || 174 ||

OjastEjaH kulaM SeelaM prataapO veeryamaaryataa |
gnyaanaM vignyaanamaastikyaM sthairyaM viSvaasataa tathaa || 175 ||

dhanadhaanyaadivRuddhiSca sakRudasya japaadbhavEt |
vaSyaM caturvidhaM viSvaM japaadasya prajaayatE || 176 ||

raagnyO raajakalatrasya raajaputrasya mantriNaH |
japyatE yasya vaSyaarthE sa daasastasya jaayatE || 177 ||

dharmaarthakaamamOkShaaNaamanaayaasEna saadhanam |
SaakineeDaakineerakShOyakShagrahabhayaapaham || 178 ||

saamraajyasukhadaM sarvasapatnamadamardanam |
samastakalahadhvaMsi dagdhabeejaprarOhaNam || 179 ||

duHsvapnaSamanaM kruddhasvaamicittaprasaadanam |
ShaDvargaaShTamahaasiddhitrikaalagnyaanakaaraNam || 180 ||

parakRutyapraSamanaM paracakrapramardanam |
saMgraamamaargE savEShaamidamEkaM jayaavaham || 181 ||

sarvavandhyatvadOShaghnaM garbharakShaikakaaraNam |
paThyatE pratyahaM yatra stOtraM gaNapatEridam || 182 ||

dESE tatra na durbhikShameetayO duritaani ca |
na tadgEhaM jahaati SreeryatraayaM japyatE stavaH || 183 ||

kShayakuShThapramEhaarSabhagandaraviShoocikaaH |
gulmaM pleehaanamaSamaanamatisaaraM mahOdaram || 184 ||

kaasaM SvaasamudaavartaM SoolaM SOphaamayOdaram |
SirOrOgaM vamiM hikkaaM gaNDamaalaamarOcakam || 185 ||

vaatapittakaphadvandvatridOShajanitajvaram |
aagantuviShamaM SeetamuShNaM caikaahikaadikam || 186 ||

ityaadyuktamanuktaM vaa rOgadOShaadisambhavam |
sarvaM praSamayatyaaSu stOtrasyaasya sakRujjapaH || 187 ||

praapyatEsya japaatsiddhiH streeSoodraiH patitairapi |
sahasranaamamantrOyaM japitavyaH SubhaaptayE || 188 ||

mahaagaNapatEH stOtraM sakaamaH prajapannidam |
icCayaa sakalaan bhOgaanupabhujyEha paarthivaan || 189 ||

manOrathaphalairdivyairvyOmayaanairmanOramaiH |
candrEndrabhaaskarOpEndrabrahmaSarvaadisadmasu || 190 ||

kaamaroopaH kaamagatiH kaamadaH kaamadESvaraH |
bhuktvaa yathEpsitaanbhOgaanabheeShTaiH saha bandhubhiH || 191 ||

gaNESaanucarO bhootvaa gaNO gaNapatipriyaH |
nandeeSvaraadisaanandairnanditaH sakalairgaNaiH || 192 ||

SivaabhyaaM kRupayaa putranirviSEShaM ca laalitaH |
SivabhaktaH poorNakaamO gaNESvaravaraatpunaH || 193 ||

jaatismarO dharmaparaH saarvabhaumObhijaayatE |
niShkaamastu japannityaM bhaktyaa vighnESatatparaH || 194 ||

yOgasiddhiM paraaM praapya gnyaanavairaagyasaMyutaH |
nirantarE niraabaadhE paramaanandasaMgnyitE || 195 ||

viSvOtteerNE parE poorNE punaraavRuttivarjitE |
leenO vainaayakE dhaamni ramatE nityanirvRutE || 196 ||

yO naamabhirhutairdattaiH poojayEdarcayE^^EnnaraH |
raajaanO vaSyataaM yaanti ripavO yaanti daasataam || 197 ||

tasya sidhyanti mantraaNaaM durlabhaaScEShTasiddhayaH |
moolamantraadapi stOtramidaM priyatamaM mama || 198 ||

nabhasyE maasi SuklaayaaM caturthyaaM mama janmani |
doorvaabhirnaamabhiH poojaaM tarpaNaM vidhivaccarEt || 199 ||

aShTadravyairviSEShENa kuryaadbhaktisusaMyutaH |
tasyEpsitaM dhanaM dhaanyamaiSvaryaM vijayO yaSaH || 200 ||

bhaviShyati na sandEhaH putrapautraadikaM sukham |
idaM prajapitaM stOtraM paThitaM SraavitaM Srutam || 201 ||

vyaakRutaM carcitaM dhyaataM vimRuShTamabhivanditam |
ihaamutra ca viSvEShaaM viSvaiSvaryapradaayakam || 202 ||

svacCandacaariNaapyESha yEna sandhaaryatE stavaH |
sa rakShyatE SivOdbhootairgaNairadhyaShTakOTibhiH || 203 ||

likhitaM pustakastOtraM mantrabhootaM prapoojayEt |
tatra sarvOttamaa lakShmeeH sannidhattE nirantaram || 204 ||

daanairaSEShairakhilairvrataiSca teerthairaSEShairakhilairmakhaiSca |
na tatphalaM vindati yadgaNESasahasranaamasmaraNEna sadyaH || 205 ||

EtannaamnaaM sahasraM paThati dinamaNau pratyahaMprOjjihaanE 
saayaM madhyandinE vaa triShavaNamathavaa santataM vaa janO yaH |
sa syaadaiSvaryadhuryaH prabhavati vacasaaM keertimuccaistanOti 
daaridryaM hanti viSvaM vaSayati suciraM vardhatE putrapautraiH || 206 ||

akincanOpyEkacittO niyatO niyataasanaH |
prajapaMScaturO maasaan gaNESaarcanatatparaH || 207 ||

daridrataaM samunmoolya saptajanmaanugaamapi |
labhatE mahateeM lakShmeemityaagnyaa paaramESvaree || 208 ||

aayuShyaM veetarOgaM kulamativimalaM sampadaScaartinaaSaH 
keertirnityaavadaataa bhavati khalu navaa kaantiravyaajabhavyaa |
putraaH santaH kalatraM guNavadabhimataM yadyadanyacca tatta -
nnityaM yaH stOtramEtat paThati gaNapatEstasya hastE samastam || 209 ||

gaNanjayO gaNapatirhErambO dharaNeedharaH |
mahaagaNapatirbuddhipriyaH kShipraprasaadanaH || 210 ||

amOghasiddhiramRutamantraScintaamaNirnidhiH |
sumangalO beejamaaSaapoorakO varadaH kalaH || 211 ||

kaaSyapO nandanO vaacaasiddhO DhuNDhirvinaayakaH |
mOdakairEbhiratraikaviMSatyaa naamabhiH pumaan || 212 ||

upaayanaM dadEdbhaktyaa matprasaadaM cikeerShati |
vatsaraM vighnaraajOsya tathyamiShTaarthasiddhayE || 213 ||

yaH stauti madgatamanaa mamaaraadhanatatparaH |
stutO naamnaa sahasrENa tEnaahaM naatra saMSayaH || 214 ||

namO namaH suravarapoojitaanghrayE 
namO namO nirupamamangalaatmanE |
namO namO vipuladayaikasiddhayE 
namO namaH karikalabhaananaaya tE || 215 ||

kinkiNeegaNaracitacaraNaH
prakaTitagurumitacaarukaraNaH |
madajalalahareekalitakapOlaH
Samayatu duritaM gaNapatinaamnaa || 216 ||

|| iti SreegaNESapuraaNE upaasanaakhaNDE eeSvaragaNESasaMvaadE 
gaNESasahasranaamastOtraM naama ShaTcatvaariMSOdhyaayaH ||